दो अश्क से बनी समंदर , समंदर से बनी सदा बहार ।
Glitter Text Generator at TextSpace.net
free counters

Wednesday, January 1, 2014

MY BAL GOPAL ( IN MY HOME TEMPLE )



all friends this video is for my nephew sai samarth...

Iśvaraḥ paramaḥ kṛṣṇaḥsac-cid-ānanda-vigrahaḥ
anādir ādir govindaḥ
sarva-kāraṇa-kāraṇam

"Krishna who is known as Govinda is the Supreme Godhead. He has an eternal blissful spiritual body. He is the origin of all. He has no other origin and He is the prime cause of all causes."~Sri Brahma Samhita —

श्री कृष्णः 
भगवान् श्री कृष्णः महात्मा महायोगी च आसीत् l तस्य पिता वसुदेवः , माता देवकी च आस्ताम् l स बाल्यकाले एव सर्वासु विद्यासु महतीं योग्यतां प्राप्नोत् l स शस्त्रविद्यायाम् अतीव निपुणः आसीत् l मुरलीवादने तु अद्वितीयः अभवत् l स बाल्यावस्थायाम् एव बहूनां राक्षसानां वधं अकरोत् l स महानीतिज्ञः आसीत् l युद्धे अर्जुनः किं कर्तव्यविमूढः अभवत् l भगवान् श्री कृष्णस्तस्मै गीतायाः उपदेशम् अददात् l भगवद्गीता न केवलं भारतवर्षे, अपि तु संपूर्णे जगति आदरेण पठ्यते l तस्य जन्मतिथिः श्रीकृष्ण-जन्माष्टमी इति पर्वरूपेण भारतवर्षे सर्वैः सोत्साहं संमान्यते l जन्माष्टमी उत्सवस्य शुभाशयाः l 

जय श्री कृष्णा 

सदा बहार 

No comments:

Post a Comment